PRASNOTHARAM – 13-04-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. एतत् —— पुस्तकम् । (क) माम्  (ख) मम (ग) मत्
  2. ——- चरतः । (क) अजा (ख) अजे (ग) अजाः
  3.  —— छात्रे  स्वः ।(क) आवां (ख) अहं  (ग) वयम्
  4.  ——- चलति ।(क) नौका (ख) नौके  (ग) नौकाः
  5.  ——— गच्छथ । (क) त्वं  (ख) युवां  (ग) यूयम्
  6. ” मेघाः ” इत्यस्य एकवचनरूपं किम् ? (क) मेघम्  (ख) मेघः (ग) मेघौ
  7. लोके गुरुतमा का ? (क) पुत्री (ख) भार्या (ग) जननी 
  8. केरलराज्यस्य राजधानी कुत्र वर्तते ? (क) तृश्शूरे (ख) तिरुवनन्तपुरे (ग) एरणाकुले
  9. अमरवाणी इति प्रथिता भाषा का ? (क) हिन्दी (ख) संस्कृतम् (ग) आङ्गलेयम्
  10. युधिष्ठिरस्य माता का ? (क) यशोदा (ख) माद्री (ग) कुन्ती

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana M S
  • Veena Venu
  • Nayana Sudhakaran
  • Alphy Davis
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM – 13-04-2019

  1. Anjana.ms LFCHS IJK says:

    1.मम
    2.अजे
    3.आवां
    4.नौका
    5.यूयम्
    6.मेघः
    7.जननी
    8.तिरुवनन्तपुरे
    9.संस्कृतम्
    10.कुन्ती

Leave a Reply

Your email address will not be published. Required fields are marked *