केरलराज्ये जूण् मासपर्यन्तम् उष्णकालमनुवर्तिष्यते।

तिरुवनन्तपुरम्- जूण् मासावधि अत्युष्णात् केरलराज्यं तप्येत। समयेस्मिन् केरलस्य तापमानं दीर्घकालसामान्यादधिकं भविता इति वातावरणविभागस्य निगमनम्।

     आराष्ट्रं एप्रिल् तः जूण् परंयन्तं सामान्योष्णस्य वर्धनामधिकृत्य वातावरणविभागेन दीर्घकालनिगमनं प्रकाशितम्। एतदनुसृत्य केरलेषु अस्मिन् काले आपाततः अर्धं डिग्रीतः एकं डिग्रीपर्यन्तं तापवर्धनं भविता।

     आगामिनि काले केरलेषु प्रातःकाले अनुभूयमानः तापः सामान्यतो अर्धं डिग्री अधिकः स्यात्। राष्ट्रे उष्णतरङगमेघलासु अधिकतापः अनुभूयमानो भवेत् इत्यपि वातावरणविभागस्य सूचना।

Leave a Reply

Your email address will not be published. Required fields are marked *