केरलस्य उत्सङ्गसङ्गणकपद्धतिः -मुख्यमन्त्री मुद्राम् उदघाटयत्।

तिरुवनन्तपुरम्- केरलस्य स्वीयम् उत्सङ्गसङ्गणक-ग्राहकवितारकं कोक्कोणिक्स् नामकम् अचिरेण प्रवृत्तिपथमायाति। अस्याःपद्धतेः मुद्रा मुख्यमन्त्रिणा पिणरायि विजयन् वर्येण प्रकाशिता। उद्योगमन्त्री ई.पी. जयराजन् वर्यः कोक्कोणिक्स् संस्थया निर्मितम् उत्सङ्गसङ्गणकम् मुख्यमन्त्रिणे समार्पयत्।

     केक्कोणिक्स् संस्थायाः प्राथमिकपङ्क्तिसंगणकानि फेब्रुवरी11 दिनाङ्के दिल्ल्यां सम्पत्स्यमानायाम् अङ्कीयवैद्युतक -निर्माणोच्चकोट्यां(Electronics Manufacturing Summit) अवतारयिष्यति। केल्ट्रोण् आख्या सार्वजनीनसंस्था य़ु.एस्.टी. ग्लोबल् इति अङ्कीयवैद्युतकनिर्माणरंगस्थया आगोलसंस्थया सह मिलित्वा एवकेरले एव गुणयुतम् उत्सङ्गसङ्गणकं निर्मातुं प्रयतते।

     इन्टेल् इति इलट्रोणिक्स् निर्माणसंस्थायाः मार्गनिर्देशान् अङ्कीयज्ञानं च अवाप्य कोक्कोणिक्स् इति सार्वजनीन-निजीयसंरम्भस्य रूपकल्पना जाता।

Leave a Reply

Your email address will not be published. Required fields are marked *