गोवा राज्ये प्रमोद् सावन्त् वर्यः मुख्यमन्त्रिपदमारूढः। शपथग्रहणं प्रातः १.५० वादने।

पणजी- मनोहर् परीखर् वर्यस्य वियोगानन्तरं गोवाराज्ये प्रमोद् सावन्त् वर्यः मुख्यमन्त्रिपदे शपथं गृहीतवान्। मनोहर परीखर् वर्यस्य वियोगानन्तरम् असाधारणाः गतिवगतयः तत्र सञ्जाताः। नूतनमन्त्रिमण्डलस्य रूपवत्करणं अवश्यं सञ्जातम्। अतः सख्यदलानि मूल्यचोदनामारभन्त। अनन्तरं सर्वेषां तृप्त्यै अधुना मन्त्रिमण्डलम् अधिकारमग्रहीत्।

अतिविपुलायाः चर्चाया‌ अनन्तरं मुख्यमन्त्रिपदे सभाध्यक्षं प्रमोद् सावन्त् वर्यं न्ययोजयत्। गोवा फोर्वेट् पार्टी नेता विजय् सर्देशाय् , महाराष्ट्रवादी गोमन्तक् पार्टी सदस्य सुदिन् धावालिकर् च उपमुख्यमन्त्रिपदे शपथं गृहीतवन्तौ।

४० सदस्य विधानसभायां अधुना ३५ सदस्या एव सन्ति। १४ सदस्यैः कोण्ग्रेस् दलं बृहत्तमं संघं भवति। तथापि १२ सदस्ययुक्तं भा.ज.पा. दलं अधिकारमस्थापयत्। एं.जी.पी. दलस्य त्रयः सदस्याः जी.एफ्.पी. दलस्य त्रयः सदस्याश्च भा.ज.पा. दलेन सह सख्ये भवतः।

Leave a Reply

Your email address will not be published. Required fields are marked *