एस्.एस्.एल्.सी. मूल्यनिर्णयशिबिरं एप्रिल् पञ्चमे तिथौ आरभ्यते।

तिरुवनन्तपुरम्- एस्.एस्. एल्.सी. उत्तरपत्रिकाणां केन्द्रीकृतं मूल्यनिर्णयं एप्रिल् ५ दिनाङ्के आरभ्यते। मेय् २ दिनाङ्के अवसीयमानरूपेण घट्टद्वयेन शिबिरं प्रचलिष्यति। शिबिरे दूरवाणी निषिद्धा स्यात्।

प्रथमघट्टः एप्रिल् ५ तः १३ पर्यन्तं, द्वितीयघट्टः एप्रिल् २५ तः मेय् २ पर्यन्तं च आहत्य १४ दिनानि यावत् मूल्यनिर्णयं भविता। प्रतिदिनं प्रातः ९.३०तः सायं ४.३० पर्यन्तं शिबिरं प्रचलिष्यति प्रतिसत्रं सार्धद्वयहोरा मूल्यनिर्णयम् अर्धहोरासमं अङ्कसमाकलनं च भवेत्।

सार्धैकघण्टावधिकायाः परीक्षायाः ३६ उत्तरपत्राणि प्रतिदिनंएकेन मूल्यनिर्णयं करणीयानि सार्धद्वयावधिकायाः २४ उत्तरपत्राणि चेत् प्रतिदिनं २४ पत्राणि मूल्यनिर्णयं कुर्यात्।

Leave a Reply

Your email address will not be published. Required fields are marked *