केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये भाससमारोहो नाम आन्ताराष्ट्राघिवेशनम्।

तिरुवनन्तपुरम्- केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये अस्य मासस्य ११,१२,१३ दिनाङ्केषु पालयं सेनट् हाल् वेदिकायां भाससमारोह इति नाम्ना अन्ताराष्ट्राधिवेशनम् आयोजयिष्यति। भारतीयसाहित्ये भासस्य योगदानानि इति विषये एव अधिवेशनम्।

अधिवेशनस्यास्य उद्घाचनं विख्यातः वार्ताप्रवाचकः डो. बलदेवानन्दसागरवर्यः विधास्यति। केरलसर्वकलाशालायाः कुलपतिः डो. पी.पी. अजयकुमारः आध्यक्ष्यमलङ्करिष्यति। कालटि संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिः डो. एन्.पी. उण्णिः मुख्यप्रभाषणं विधास्यति। देशविदेशेषु विश्वविद्यालयस्थाः प्रगद्भाः प्राचार्याः प्रबन्धं प्रस्तोष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *