PRASNOTHARAM – 16-03-2019

 

प्रश्नोत्तरम्।

 

Last date: 16-03-2019

 

  1.  नाट्यशास्त्रे अभिनयः कुतः स्वीकृतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  2. संगीतस्य उद्भवं कुतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  3. कर्णाटकसंगीते कति मेलकर्तारागाः सन्ति (क) ७ (ख) ७२ (ग) १५
  4. गर्भश्रीमान् इति प्रख्यातः संगीतज्ञः ( क) स्वातितिरुनाल्(ख) त्यागराजः (ग) इरयिम्मन् तम्पी
  5. एन्तरो महानुभावलु इति कीर्तनं कस्मै समर्पितं त्यागराजेन ( क) स्वातितिरुनाल्  (ख) षट्कालगोविन्दमारार् (श्यामाशास्त्री)
  6. जानकी जाने इति चलच्चित्रसंस्कृतगीतस्य रचयिरता कः (क) ओ.एन्.वि (ख) पि. भास्करः (ग) यूसफलि केच्चेरी
  7. संस्कृतसाहित्यस्य प्रथमचम्पूग्रन्थः (क) रामायणं चम्पुः (ख) नलचम्पुः (ग) भारतचम्पुः
  8. जातकमाला केन विरचितः (ग)आर्यशूरः (ख) गौतमबुद्धः (ग)  सोमदेवः
  9. संगमग्राममाधवः कुत्र जनिमलभत (क) पाटलीपुत्रे (ख) इरिङ्गालक्कुटायां (ग) कोटिलंगपुरे
  10. नववाणीनाम प्रथमसंस्कृतजालिका कस्मिन् वर्षे आविर्भूता (क) २०१८ (ख) २०१५ (ग) २०१०

ഈയാഴ്ചയിലെ വിജയി

Sivaranjini M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sivaranjini M V
  • Adwaith C S
  • Ananthu Subran
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 16-03-2019

  1. ശിവരഞ്ജിനി. എം.വി says:

    1. യജുർവേദം
    2. സാമവേദം
    3.72
    4. സ്വാതി തിരുനാൾ
    5. ഷഡ്കാലഗോവിന്ദമാരാർ
    6. യൂസഫലി കച്ചേരി
    7. നളചമ്പു
    8. ആര്യശൂര:
    9. ഇരിഞ്ഞാലക്കുട
    10.2010

Leave a Reply

Your email address will not be published. Required fields are marked *