यदा तदा प्रयोगः – श्री एन्.के रामचन्द्रः।

यदा सूर्यः उदेति तदा कमलानि विकसन्ति। अस्मिन् वाक्ये कमलानां विकासः सूर्योदयसमये इत्याशयमस्ति। सूर्योदयः प्रसिद्धः कमलानां विकासः अप्रसिद्धः। अतः व्यक्तस्य व्यापारस्य सूचना यदा- तदा प्रयोगेन साध्यते।

‘यस्य च भावेन भावलक्षणम्’ इति सूत्रम्। भावस्य सप्तमीप्रयोगे अपि अयमेवार्थः। यथा – सूर्ये उदयति कमलानि विकसन्ति। अस्य प्रोयगस्य सति सप्तमि प्रयोगः इति कथ्यते। गोसु दुह्यमानासु गतः इत्युक्ते गमनसमयः कः इति व्यक्तता नास्ति। परं गोदोहनसमयमधिकृत्य व्यक्तता अस्ति। अतः गमनं गोदोहनवेलायामेव इति निर्णयः।

उदा-       यदा अध्यापकः कक्ष्यायां प्रविशति तदा छात्राः उत्तिष्ठन्ति।

यदा घण्टानादः श्रुतः तदा छात्राः भोजनार्थं गताः।

यदा मेघाः गर्जन्ति तदा मयूराः नृत्यन्ति।

One Response to यदा तदा प्रयोगः – श्री एन्.के रामचन्द्रः।

  1. Rajalekshmi.A says:

    നന്ദി സാർ

Leave a Reply

Your email address will not be published. Required fields are marked *