PRASNOTHARAM 09-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. नारायणभट्टपादस्य गुरुः कः ? (क) अच्युतपिषारटिः  (ख) नारायणपिषारटिः (ग) गोविन्दपिषारटिः
  2. यमुनायाः पुराणप्रसिद्धं नाम किम् ? (क) निला (ख) सरस्वती (ग) कालिन्दी
  3. रघुवंशमहाकाव्यस्य कर्ता कः ? (क) भासः (ख) भारविः  (ग) कालिदासः
  4. केरलेषु अक्षरनगरी इति प्रसिद्धा नगरी का ? (क) कोट्टयम्  (ख) तृश्शूर्  (ग) एरणाकुलम्
  5. ” 96 ” इत्यस्य संस्कृपदं किम् ? (क) पञ्चनवतिः (ख) षण्णवतिः  (ग) सप्तनवतिः
  6. ” तनयः ” इत्यस्य समानार्थकं पदं  किम् ? (क) तरुः (ख) पु्त्रः (ग) वृक्षः
  7. दर्शनेषु प्राचीनतमं दर्शनम्  ? (क) सांख्यम् (ख) योगम् (ग) न्यायम्
  8. ” गच्छति स्म ” अर्थः कः ? (क) गमिष्यति (ख) गच्छतु  (ग) अगच्छत्
  9. वैदिकशब्दानाम् अर्थविवरणं केन वेदाङ्गेन लभ्यते ? (क) निरुक्तेन  (ख) कल्पेन (ग) व्याकरणेन
  10. ” वदति ” इत्यस्य लकारः कः ? (क) लङ् (ख) लोट् (ग) लट्

ഈയാഴ്ചയിലെ വിജയി

MURALI S.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • K Hariharan
  • Ganga O M
  • Narayanan Namboothiri
  • Davis N K
  • Jeevanlal
  • Sreehari Narayanan
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM 09-02-2019

  1. S Murali says:

    1. (क) अच्युतपिषारटिः
    2.(ग) कालिन्दी
    3.ग) कालिदासः
    4.(क) कोट्टयम्
    5.(ख) षण्णवतिः
    6. (ख) पु्त्रः
    7.(क) सांख्यम्
    8.(ग) अगच्छत्
    9.(क) निरुक्तेन
    10.(ग) लट्

Leave a Reply

Your email address will not be published. Required fields are marked *