PRASNOTHARAM 02-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वेदस्य मुखं किम् ? (क) व्याकरणम्  (ख) निरुक्तम्  (ग) छन्दः
  2. ” कुटीरम्  ” इत्यस्य समानार्थकं पदम् ? (क) गृहम् (ख) घोषः  (ग) भवनम्
  3. अशक्तानाम् बलं भवति ? (क) क्षमा  (ख) चिन्ता (ग) उद्यमम् 
  4. ” कृष्णद्वैपायन ” इति कस्य नाम भवति ? (क ) कालिदासस्य  (ख) वाल्मीकेः  (ग) वेदव्यासस्य
  5. अमितम् अहितम् अनावृतम् च भक्षणम् —–। (क) त्याज्यम् (ख) उत्तमम् (ग) श्रेष्ठम्
  6. केरळानाम् राजधानी का ?  (क) तृश्शूर्  (ख) एरणाकुलम् (ग)तिरुवनन्तपुरम्
  7. ६३ इ्यस्य पदम् ?  (क) त्रिसप्ततिः (ख) त्रिषष्ठिः (ग) त्रिनवतिः
  8. आर्यसमाजस्थापकः कः ?  (क) रवीन्द्रनाथटागोऱः (ख)सुभास् चन्द्रबोसः (ग) दयानन्द सरस्वती
  9.  ” बाल ” शब्दस्य षष्ठी बहुवचनम् ? (क) बालात्  (ख) बालेषु  (ग)  बालानाम्
  10.  ” अस्मद् ” शब्दस्य तृतीया एकवचनम्  ? (क) मया  (ख) त्वया (ग) मम

ഈയാഴ്ചയിലെ വിജയി

HARIHARAN K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • HARIHARAN K
  • GANGA O M
  • MARIYA K W
  • DAWN JOSE
  • ADIDEV C S
  • ANUGRAHA ARAVIND
  • JOBY PUVATHINGAL

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM 02-02-2019

  1. Hariharan K says:

    1. (क) व्याकरणम्
    2. (ख) घोषः
    3. (क) क्षमा
    4. ग) वेदव्यासस्य
    5. (क) त्याज्यम्
    6. (ग)तिरुवनन्तपुरम्
    7. (ख) त्रिषष्ठिः
    8. (ग) दयानन्द सरस्वती
    9. (ग) बालानाम्
    10(क) मया

Leave a Reply

Your email address will not be published. Required fields are marked *