PRASNOTHARAM 26-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. “प्राचीनमलयाळं ” इति ग्रन्थस्य कर्ता कः ? (क) श्रीनारायणगुरुः (ख) चट्टम्पिस्वामि (ग) शङ्कराचार्यः
  2. “पितृ” शब्दस्य सप्तमी एकवचनं किम् ? (क) पितरः  (ख) पितुः  (ग) पितरि 
  3. ” सत्यमेव जयते  ” वाक्यमिदं कस्याम् उपनिषदि भवति ? (क) मुण्डके (ख) माण्डूक्ये  (ग) छान्दोग्ये
  4.  ” गुरु ” शब्दस्य चतुर्थी एकवचनं किम् ? (क) गुरवे  (ख) गुरवः (ग) गुरोः
  5. वेदेषु एव प्रयुक्तः लकारः कः ? (क) लट्  (ख) लोट् (ग) लेट्
  6. कोषिक्कोट् नगरात् प्रकाश्यमाना संस्कृतमासिकी का ? (क) रसना (ख) सम्भाषणसन्देशः (ग) चन्दमामा
  7. भविष्यकालसूचकः लकारः कः ?  (क) लट्  (ख) लृट् (ग) लङ्
  8. रघुवंशस्य कर्ता कः ?  (क) कालिदासः (ख) माघः (ग) भारविः
  9. महाभारते कति  पर्वाणि सन्ति ?  (क) १६  (ख) १७  (ग) १८
  10. चट्टम्पिस्वामिनः जन्मदेशः कः ?  (क) कालटी (ख) पन्मना (ग) चेम्पषन्ति

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O.M.
  • Hariharan K.
  • Rajani A G
  • Dawn Jose
  • Adwaith C S
  • Mariya K W
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM 26-01-2019

  1. Joby Antony says:

    Very nice

  2. Ganga O M says:

    1. (ख) चट्टम्पिस्वामि
    2. (ग) पितरि
    3. (क) मुण्डके
    4. (क) गुरवे
    5. (ग) लेट्
    6. (क) रसना
    7. (ख) लृट्
    8. (क) कालिदासः
    9. (ग) १८
    10(ख) पन्मना

Leave a Reply

Your email address will not be published. Required fields are marked *