संस्कृते गणितम्- श्री सतीष्, श्रीकृष्णा उच्चविद्यालयः, आनन्दपुरम्।

गणितशास्त्रस्य इतरैः विषयैस्साकं अतीवसंबन्धो BC2000 (क्रिस्तोः पूर्वं द्विसहस्रतमे वर्षे)तमे वर्षे लगधमहर्षिः गणितस्य प्राधान्यमुक्तवान्।

यथा शिखा मयूराणां नागानां मणयो यथा ।

तद्वद्वेदज्योतिषाणां गणितं मूर्धनि स्थितम्।।

महावीराचार्येण AD 850 (क्रिस्तोः परं पञ्चाशतधिक अष्टशततमे वर्षे ) गणितसारसंग्रहे उक्तम्। यथा

लौकिके वैदिके सामाचिकेSपि यः।

व्यापारस्तत्र सर्वत्र संख्यानमुपयुज्यते।।

कामतन्त्रे अर्थशास्त्रे च गान्धर्वे नाटकेSपि।

वा तथा वैद्ये वास्तुविद्यादि।।

वस्तुषु बहुभिर्विप्रलापैः किम्।

त्रैलोक्यसचराचरैर्य्यद्किञ्चिद् सर्वम्।।

गणितेन विना नहि………………..

भारतीयश्शास्त्रविषयास्सर्वे वेदकाले एव रचिताः इति आधुनिकशास्त्रज्ञैरस्मभ्यद्दर्शितम्। प्रायशः अध्यायशतेषु लिखितं शतपथब्राह्मणम्, संख्यायनब्राह्मणम्, भूपतब्राह्मणम्, इत्यादिग्रन्थेषु यज्ञकुण्डानां निर्माणे गणितं प्रत्येकतया वृत्तं, त्रिकोणं, सामान्तरिकं, समपार्श्वत्रिकोणं, समभुजत्रिकोणं, समान्तरश्रेणिः, समगुणितश्रेणिः, इत्यादिगणितविषयाः अनया भाषया प्रतिपादिता पञ्चसहस्रेभ्यो वर्षेभ्यः पूर्वं यजुर्वेदे दशानां गुणनं परामृष्टम्।

एकं च दश,

दश च शतं

शतं च सहस्रं,

सहस्रं च अयुतं,

अयुतं च नियुतं,

नियुतं च प्रयुतं,

प्रयुतं चार्बुदम्,

अर्बुदं च न्यर्बुदं,

न्यर्बुदं च समुद्रं,

समुद्रं च मध्यं,

मध्यञ्चान्तश्च परार्द्धम्।

अत्र 10°, 10¹, 10², 10³ इति। एषा रीतिः उपयुक्ता वेदकालेSपि। ग्रीक् चिन्तकानां तस्मिन् काले 104

तदुपरि स्थानमूल्यं नासीत्। क्रिस्तोः परं (AD1000) एकसहस्रपर्यन्तं यूरोप्राज्ये दशसंख्यासम्प्रदायःनासीदिति चरिकारैरुक्तम्। प्रोफ. कान्टर्, प्रोफ. माक्स् मुल्लर्, प्रोफ. स्मित्, प्रोफ. लेवि एते विदेशीयाः संस्कृतभाषायां विद्यमानानि शूल्बसूत्राणिलोकेभ्यः ज्ञापितवन्तः। ते गणितग्रन्थाः भवन्ति। भूमेः गोलाकृतिः, भूभ्रमणं, गोलयन्त्रस्य निर्वचनम्, चन्द्रे जलसान्निध्यम् च सर्वं नवनवत्यधिकचतुश्शततमे (AD 499) वर्षे रचिते आर्यभटीये ग्रन्थे प्रतिपादितम्। ऐसक् न्यूटण्इत्यस्य जननात् पूर्वमेव भूगुरुत्वाकर्षणम्परिचायितं द्वितीयेन भास्कराचार्येण सिद्धान्तशिरोमणि नामके ग्रन्थे

आकृष्टिशक्तिश्च मही तया यत्“,

स्वस्थं गुरुस्वाभिमुखं स्वशक्त्या आकृष्यते तत् पततीव भातिइति।

तदेवत् भरद्वाजमहर्षिः विमानतन्त्रेइति स्वग्रन्थे विमानस्य प्राधान्यमक्तवान्।

देशदेशान्तरं यद्वत् द्वीपद्वीपान्तरं तथा

लोकलोकान्तरं चैव यो अन्तरीक्षे गन्तुमर्हसि

स विमान इति प्रोक्ताइति।

अस्माकं शास्त्रेषु सर्वमस्ति किन्तु सुष्ठु ज्ञातव्ये सुष्ठु अध्येतव्यम्। सामान्यमुक्त्वा विशेषज्ञापनायैव अधुना विरमामि।

श्री सतीष् महोदयः

गणिताध्यापकः

श्री कृष्ण उच्चविद्यालयः, आनन्दपुरम्, इरिङ्गालक्कुटा।

Leave a Reply

Your email address will not be published. Required fields are marked *