कलालयेषु विश्वविद्यालयेषु च अध्यापकनियुक्त्यर्थं विद्यावारिधिविरुदम् अवश्यं कारयति।

नवदिल्ली- मानवसंसादनमन्त्रालयस्य विज्ञप्त्यनुसारं २०२१ जूलै प्रथमदिनादारभ्य विश्वविद्यालयेषु कलालयेषु च सहप्राचार्यनियुक्त्यर्थं विद्यावारिधि( Ph.D) योग्यताम् अवश्यं कारयति। विश्वविद्यालयानुदानायोगस्य( UGC) अयं निर्णयः कलालयेषु वृत्तिं कुर्वतः स्थानोन्नतिमभिलषन्तश्च जनान् बाधते। अपि च आविश्वं प्रशस्तरूपेण प्रवर्तमानेभ्यः विश्वविद्यालयेभ्यः प्रथम पञ्चशतेभ्यः अन्यतमात् भवेत् बिरुदसम्पादनम् इत्यपि निबन्धना अस्ति।
अद्यत्वे कलाशालासु नियुक्त्यर्थं स्नातकोत्तरबिरुदं तथा राष्ट्रिय-योग्यता-परीक्षा (NET) च निश्चिता। इयं परीक्षा सहायनकार्यक्रमार्थं परिमितं च कारयति। मानवसंसादनकार्यमन्त्री प्रकाश् जावदेक्कर् वर्यः विज्ञप्तिं प्रकाशयन् एवमवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *