PRASNOTHARAM 19-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वाग्भटेन विरचितः प्रसिद्धः वैद्यशास्त्रग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख) सुश्रुतसंहिता  (ग) चरकसंहिता
  2. मधुसूक्तं कस्मिन् वेदे अन्तर्भवति  ?  (क) ऋग्वेदे (ख) यजुर्वेदे  (ग) सामवेदे 
  3. श्रीमद्भागवते कति श्लोकाः सन्ति  ?  (क) १८०००  (ख) १९००० (ग) २००००
  4. भारते सर्वत्र प्रसिद्धाः कति कलाः सन्ति ?  (क) ६३  (ख) ६४  (ग) ६५
  5. शौचं कति विधं स्मृतम् ?  (क) चतुर्विधम्  (ख)  पञ्चविधम्   (ग)  षड्विधम्
  6. कविकुलगुरुः कः ?  (क) कालिदासः  (ख) वाल्मीकिः (ग) व्यासः 
  7. कति पुराणानि सन्ति  ?  (क) १६ (ख) १७  (ग) १८
  8. ज्ञानप्पानायाः कर्ता कः ?  (क) मेल्पत्तूर्  (ख) पून्तानम् (ग) एषुत्तच्छन्
  9. केरलस्य सांस्कारिकराजधानी का ? (क) कोट्टयम् (ख) तिरुवनन्तपुरम्  (ग) तृश्शूर्
  10. शतकत्रयस्य कर्ता कः ?  (क) भर्तृहरिः (ख) सोमदेवः (ग) बाणभट्टः

ഈയാഴ്ചയിലെ വിജയി

ATHULYA

“അഭിനന്ദനങ്ങള്‍”

 

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ATHULYA
  • DURGA S
  • SINIMOL POULOSE
  • ADIDEV C S
  • MADHAVAN P A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM 19-01-2019

  1. Athulya says:

    १ अष्टाङ्गहृदयम्
    २ ऋग्वेदे
    ३ १८०००
    ४ ६४
    ५ पञ्चविधम्
    ६ कालिदासः
    ७ १८
    ८ पून्तानम्
    ९ तृश्शूर्
    १० भर्तृहरि

  2. Jayasree v n says:

    Very interesting

Leave a Reply

Your email address will not be published. Required fields are marked *