भाषापण्डितः पी.ए. पशुपतिनाथन् वर्यः दिवंगतः।

     विख्यातः संस्कृतपण्डितः पी.ए. पशुपतिनाथन् वर्यः यशोमात्रशरीरः अभवत्। पालक्काट् मण्डले चिट्टूर् देशस्थः अयं संस्कृत-मलयालमासपत्रिकासु प्रौढान् प्रबन्धान् प्रकाशितवान्। न केवलं संस्कृते किन्तु मलयालं हिन्दीप्रभृतिषु पौरस्त्यभाषासु निष्णातः आसीदयं महात्मा। संस्कृतपाठपुस्तकसमित्यां प्रश्नपत्रनिर्माणसमित्यां च दीर्घकालं प्रवर्तयन्नासीत्। शास्त्रपुराणादिषु तस्यावगाहता तत्सम्बन्धिनः लेखनादवगम्यते। संस्कृतकाव्यनाटकादिषु तस्य अगाधं पाण्डित्यं स्वकीयासु रचनासु द्रष्टुं शक्यते।
प्रतिभाधनस्यास्य देहवियेगे नितराम् अनुशोचयन् तस्मै अन्त्यप्रणामाञ्जलिम् अर्पयामहे।

Leave a Reply

Your email address will not be published. Required fields are marked *