सूचनासंरक्षणनियमं प्रवर्तयिष्यति इति केन्द्रसर्वकारः।

जलन्धर्- व्यक्तीः राष्ट्रं च सम्बन्धिन्यः सूचनाः बहिः न गच्छेयुः इति बुद्ध्या सूचनासंरक्षणनियमं प्राबल्यं कर्तुं केन्द्र सर्वकारः सज्जः भवतीति केन्द्रमन्त्री रविशङ्कर् प्रसाद् वर्यः। सूचनानां दुरुपयोगे कठिनं दण्डनमपि विधास्यति इति स अवदत्।

पञ्चाबस्थे जलन्धरे सम्पत्स्यमाने भारतीय-शास्त्र-अधिवेशने भाषमाणः आसीत् सः। आन्तरजालस्य साध्यतां समुपयुज्य विदेशराष्ट्राणि सूचनायाः दुरुपयोगं न कुर्युः इत्यतः अयं नियमः इत्यपि स न्यगादीत्।

२०१५ तमे वर्षे विश्व नवीकरण सूचनायां भारतस्य स्थानं ८१ आसीत्, परं २०१७ तमे वर्षे ६० तमे स्थाने वर्तते इति सो/सूचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *