२०१९ तमे वर्षे प्रथमं सूर्यग्रहणं जनुवरि ६ दिने रविवासरे दृश्यं भविता।

२०१९ तमे वर्षे प्रथमं सूर्यग्रहणं जनुवरि ६ दिने रविवासरे दृश्यं भविता। एतद् भागिगं ग्रहणं भविष्यति। अस्मिन् वर्षे पञ्च ग्रहणं भविष्यति। एषु द्वावेव भारते दृश्यं भविता।

जनुवरि ६ तमे दिनाङ्के अनुभूयमानं भागिकं सूर्यग्रहणं भारते दृष्टुं न शक्नोति इति डो. राजेन्द्रप्रसाद् गुप्त वर्यः अवदत्। उज्जयिन्यां स्थितायां जिवाजी ओब्सर्वेट्टरि इति संस्थायां अधिकारी भवति गुप्तावर्यः। उत्तरपूर्व एष्यायां तथा शान्तसमुद्रे च ग्रहणमिदं दृश्यं भविता।

जनुवरी २१ दिनाङ्के पूर्णं चन्द्रग्रहणं भविता। परन्तु दिवासमये एव ग्रहणमित्यतः तदपि भारते न दृष्टुं शक्यते। पुनः जूलै २,३, दिनाङ्के पूर्णसूर्यग्रहणं भविता। एतदपि रात्रौ सञ्जायते इत्यतः भारते दृश्यं न भविष्यति। परं जूलै ६ दिनाङ्के जायमानं भागिकं चन्द्रग्रहणं भारते दृश्यं भविता। एवं दिसम्बर् २३ दिनाङ्के जायमानं सूर्यग्रहणमपि भारते दृश्यं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *