मृणाल् सेन् कालयवनिकायाम् अन्तरधात्।

कोल्कत्ता- प्रशस्तः बंगाली चलचित्रनिदेशकः मृणाल् सेन् वर्यः कालकबलीभूतः। तेन कृतानि नैकानि चलचित्राणि राष्ट्रियान्ताराष्ट्रियप्रशस्तियुतानि सन्ति। नवतरंगचलचित्रे सामाजिकप्रतिबद्धताम् अभिलक्ष्य पृथक् तिष्ठति अस्य चलचित्राणि।

अधुना बंग्लादेशे अन्तर्भूते फरीद्पुरे १९२३ मेय् १४ दिनाङ्के अयं लब्धजन्माभूत्। २०१८ दिसम्बर् ३० दिनाङ्के पश्चिमबंगे अस्य मृत्युश्च सञ्जातः। पठनानन्तरं भौतिकशास्त्रे बिरुदसम्पादनाय अयं कोल्कत्तां समागतः। अस्मिन् कालघट्टे साम्यवादिदलस्य सांस्कृतिकविभागेन सह सम्बन्धो/जायत। तथापि स दले अङ्गत्वं न स्वीकृतवान्। भारतीय-जनवेदिकासंघेन IPTA सह प्रवर्तयन् नैकैः कलाकारैः सह सम्पर्के भवितुम् अवसरो लब्धः।

१९५३ तमे वर्षे निर्मितं रात् बोरे इत्यासीत् अस्य प्रथमं चलचित्रम्। तृतीयं चलचित्रं बैषेय् श्रावण् तं राष्ट्रान्तरप्रशस्तिम् अनयत्।

राज्यस्तर-राष्ट्रियपुरस्कारानतिरिच्य राष्ट्रान्तरपुरस्कारमपि बहुवारं स अलभत। केन्द्रसर्वकारेण पद्मभूषणपुरस्कारः तस्मै दत्तः। चलचित्ररंगे अत्युन्नतं ददासाहेब् फाल्के पुरस्कारमपि २००५ तमे वर्षे स अलभत। १९९८ तः २००३ पर्यन्तं राज्यसभायां सदस्यः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *