तन्मुखं सुखदायकम् – 22-12-2018

 

नूतना समस्या –

“तन्मुखं सुखदायकम्”

ഒന്നാംസ്ഥാനം

പൂർണിമായാം തിഥൗരാത്രൗ
നിർമലേ ഗഗനേ സദാ
നിതരാംശോഭതേചന്ദ്ര:
തന്മുഖം സുഖദായകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

12 Responses to तन्मुखं सुखदायकम् – 22-12-2018

  1. Narayanan .N says:

    ഒന്നാംസ്ഥാനം

    പൂർണിമായാം തിഥൗരാത്രൗ
    നിർമലേ ഗഗനേ സദാ
    നിതരാംശോഭതേചന്ദ്ര:
    തന്മുഖം സുഖദായകം

  2. नारायणन् नम्पूतिरिः। says:

    श्रीरामो वनवासेन
    क्षीणो जातः पराक्रमी।
    त्यक्तमण्डनकायोfपि
    तन्मुखं सुखदायकम्।।

  3. माधवः सोमतीरम्। says:

    രണ്ടാംസ്ഥാനം

    आकाशे उदितश्चन्द्रः
    रजतकान्तिमान् निशि।
    कलङ्कस्य च भावेfपि
    तन्मुखं सुखदायकम्।।

  4. लीला रामचन्द्रः। says:

    भार्या सुन्दरी नित्यं
    सत्यधर्मपरायणा।
    मधुरं भाषयन्त्यास्तु
    तन्मुखं सुखदायकम्।।

  5. रामचन्द्रः। says:

    शिशूनां लालनं कृत्वा
    स्तन्यं भोजयन्ती च सा।
    सुखिन्याः स्नेहपूर्णा या
    तन्मुखं सुखदायकम्।।

  6. लिजिना...GHS Chaliyappuram.Kondotty.Malappuram. says:

    दन्तैर्विहीनपोतस्य़
    स्मितमतिमनोहरम् ।
    दैन्यपीडितलोकस्य
    तन्मुखं सुखदायकम् ।।

  7. अनिता पारक्कल्। says:

    कामुकः कामुकीं ब्रूते
    दीर्घापाङ्कां सुकेशिनीम्।
    अञ्जनाञ्जितनेत्रा याः
    तन्मुखं सुखदायकम्।।

  8. विजयन् वि says:

    മൂന്നാംസ്ഥാനം

    प्रातः काले समुत्थाय
    कृतस्नानादिका शुभा।
    प्रेयसी सुमुखी जाता
    तन्मुखं सुखदायकम्।।

  9. गौतमः । says:

    प्रभाते य समुद्धाय
    स्नानं कृत्वा यथाविधि
    चन्दनचर्तिस्यास्य
    तन्मुखं सुखदायकम्।।

  10. विजयन् वि पट्टाम्बि says:

    नष्टदन्ता जराक्लिन्ना
    स्रस्तकेशा तथापि सा।
    नेत्रयो कान्तिना नित्यं
    तन्मुखं सुखदायकम्।।

  11. RAJAGOPAN KARAPPATTA says:

    നന്ദിതം വാ നിന്ദിതം വാ
    ദു:ഖേ വാ സുഖ ഏവ യത്
    സര്വ്വദാ സുന്ദരം ശാന്തം
    തന്മുഖം സുഖദായകം

  12. BHASKSKARAN N K says:

    സുസമ്മതസ്സുവചസാ

    സുസ്മിതശ്ച മുഖേന്ദുനാ

    സുതരാം ശോഭതേ യസ്യ

    തന്മുഖം സുഖദായകം

Leave a Reply

Your email address will not be published. Required fields are marked *