PRASNOTHARAM 22-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ——– मोदकं रोचते ।(क) बालकः (ख) बालके (ग) बालकाय
  2. वयम् अध्ययनाय विद्यालयं ———।(क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ
  3. धनिकः ——–धनं ददाति।(क)भिक्षुकाय (ख)भिक्षुकस्य (ग)भिक्षुकात्
  4. छात्राः ज्ञानार्थं ———–।(क) पठामः (ख) पठन्ति (ग) पठथ
  5. पुत्री ——-रोटिकां यच्छति। (क) जनन्यै (ख) जनन्यः (ग) जनन्याः
  6. ते ——— वस्तूनि आनयन्ति । (क) आपणानि (ख) आपणेभ्यः (ग) आपणम्
  7. भवती ——- बिभेति ? (क) कस्मै (ख) कस्य (ग) कस्मात्
  8. युतकं ——- रक्षति।(क) शीतस्य (ख) शीतात् (ग) शीतम्
  9. गृहिणी ——– लज्जाम् अनुभवति। (क) श्वशुरात्  (ख) श्वशुरस्य (ग) श्वशुरः
  10. शिशुः ———पतति। (क) दोलाम् (ख) दोलायाः (ग) दोलायै

ഈയാഴ്ചയിലെ വിജയി

DAWN JOSE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Dawn Jose
  • Maya P R
  • Lijina
  • Lakshmi Illikkal
  • Jyotsna K S
  • Parameswaran

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM 22-12-2018

  1. Dawn Jose says:

    1.बालकाय
    2.गच्छामः
    3.भिक्षुकाय
    4.पठन्ति
    5.जनन्यै
    6.आपणेभ्यः
    7.कस्मात्
    8.शीतात्
    9.श्वशुरात्
    10.दोलायाः

Leave a Reply

Your email address will not be published. Required fields are marked *