अमिताव् घोष् वर्यः ज्ञानपीठेन पुरस्कृतः।

नवदिल्ली-  आङ्गलभाषायां प्रथमः ज्ञानपीठपुरस्कारः विख्यातेन साहित्यकारेण अमिताव् घोष् वर्येण स्वायत्तीकृतः। साहित्यक्षेत्रे उत्कृष्टयोगदानाय दीयमानः अयं पुरस्कारः प्रप्रथममेव भारतीय-आङ्गलसाहित्यकाराय दीयते।

     भूतं वर्तमानं च समायोजयति घोष् वर्यस्य रचना इति ५४ तमस्य ज्ञानपीठपुरस्कारस्य प्रख्यापनं विधास्यन्  पुरस्कारसमितिः अभिप्रैति स्म। इतिहासकारः सामाजिक-नरवंशशास्त्रज्ञश्च भवति अभिताव् घोष् वर्यः। तेषु विषयेषु तस्य अगाधं पाण्डित्यं तस्य कृतिषु प्रतिफलतीति समितिः प्रास्तावयत्। वंगदेशीयः भवत्ययं वर्यः।

Leave a Reply

Your email address will not be published. Required fields are marked *