PRASNOTHARAM – 08-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तः नटः कः ? (क) फहद् फासिल़् (ख) चेम्पन् विनोदः (ग) विनायकः
  2. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तः निर्देशकः कः ? (क) रञ्चित्  (ख) लाल् जोस्  (ग) निजो जोस् पल्लिशेरी
  3. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तं चलनचित्रं किम्? (क) ई मै यौ (ख) डाण् बास् (ग) टू लेट्
  4. पञ्चतन्त्रस्य कर्ता कः ? (क) कालिदासः (ख)भवभूतिः (ग)विष्णुशर्मा
  5. “तत्त्वमसि ” इति मलयाळ ग्रन्थस्य कर्ता कः ? (क) सुकुमार् अषिक्कोट् (ख) एम् टी वासुदेवन् नायर् (ग) ओ एन् वी कुरुप्प्
  6. अभिज्ञानशाकुन्तलस्य कर्ता कः भवति ? (क) भासः (ख) माघः (ग) कालिदासः
  7. “विद्याविहीनः पशुः ” इति कः अवदत् ? (क) भवभूतिः (ख) भासः (ग) भर्तृहरिः
  8. देशीयबालिकादिनं कदा भवति ? (क) जनवरी २४ (ख) जनवरी २५ (ग) जनवरी २६
  9. कथासरित्सागरम् कः व्यरचयत् ? (क) सोमदेवः (ख)बाणभट्टः (ग) विषणुशर्मा
  10. “ताज्महल् ”  कस्याः नद्याः तीरे वर्तते? (क) गङ्गायाः (ख)सिन्धोः (ग) यमुनायाः

ഈയാഴ്ചയിലെ വിജയി

LIJINA GHS CHALIYAPURAM

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina GHS Chaliyapuram
  • Adwaith C S
  • Ananthu K A
  • Sankaranarayanan Pullepady
  • Gatha Kodanad
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 08-12-2018

  1. लिजिना...GHS Chaliyappuram.Kondotty.Malappuram. says:

    १.ख
    २.ग
    ३.ख
    ४.ग
    ५.क
    ६.ग
    ७.ग
    ८.क
    ९.क
    १०.ग

Leave a Reply

Your email address will not be published. Required fields are marked *