PRASNOTHARAM – 24-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. नलचरितम् आट्टक्कथायाः रचयिता कः ? (क) वल्लत्तोल् (ख) कुञ्चन् नम्प्यार्  (ग) उण्णायि वारियर्
  2. भारतस्य ” राष्ट्रियपशुः ” कः ?  (क) व्याघ्रः (ख) सिंहः (ग) गजः
  3. महाभारतस्य पदानुपदं विवर्तनं कैरल्यां कः अकरोत् ? (क) ए आर् राजराजवर्मा (ख) वल्लत्तोल्  (ग) कुञ्जिक्कुट्टन् तम्पुरान्
  4. भारत भरणघटनायाः शिल्पिः कः ?  (क) डाः अम्बेद्करः (ख) जवहर्लाल् नेहरु (ग) महात्मा गान्धिः
  5. प्रथम संस्क़ृत चलनचित्रं  किम् ?  (क) प्रियमानसम् (ख) श्रीशङ्कराचार्यः (ग) अन्नदाता
  6. संस्कृतभाषायां कति विभक्तयः सन्ति ?  (क) ६  (ख) ७  (ग) ८
  7. ओस्कार् इति प्रसिद्धः पुरस्कारः किमधिकृत्य भवति ? (क) नाटकम् (ख) चलनचित्रम् (ग) कूटियाट्टम्
  8. गर्भश्रीमान् ” इति प्रसिद्धः कः  ?  (क) स्वाति तिरुन्नाळ् (ख) उत्राटं तिरुन्नाळ् (ग) विशाखं तिरुन्नाळ्
  9. अमरकोशस्य रचयिता  कः  ?  (क) कालिदासः (ख) अमरसिंहः (ग) पाणिनिः
  10. केरळा साहित्य अक्कादम्याः आस्थानं कुत्र वर्तते  ? (क) तिरुवनन्तपुरम् (ख) कोट्टयम् (ग) तृश्शिवपेरूर्

ഈയാഴ്ചയിലെ വിജയി

Lijina Babu

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina Babu
  • Krishnapriya. B
  • Ramachandran B
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 24-11-2018

  1. Lijina Babu says:

    १.ग
    २.क
    ३.ग
    ४.क
    ५.ख
    ६.ख
    ७.ख
    ८.क
    ९.ख
    १0.ग
    10.ഗ- തൃശ്ശിവപേരൂർ

Leave a Reply

Your email address will not be published. Required fields are marked *