२५ वर्षाभ्यन्तरे मानवः कुजग्रहं प्राप्स्यति, नासा संस्थायाः द्रढीकरणम्।

वाषिङ् टण्- आगामिनि २५ वर्षाभ्यन्तरे मानवं कुजग्रहं प्रति प्रेषितुं परियोजनया सह अमेरिका शून्याकाशसंस्था नासा आगता। एतदर्थं परीक्षणानि आरब्धानि इति नासावृत्तम् असूचयत्।

     एतत् बृहत्तमं दौत्यं भवति। न केवलम् आर्थिकव्ययम् अपितु साङ्केतिकम् अग्रेसरत्वमपि आवश्यकम्। कुजस्य अन्तरिक्षेण सह समीकरणं महान् प्रयास एव। २५ वर्षाभ्यन्तरे सर्वं साध्यं भविष्यति इति नासायाः वृत्तिविरतः वैमानिकः टों जोण्स् प्रत्याशां प्राकटयत्।

     एतगर्थं ७१६० कोटि रूप्यकाणां व्य.म् आवश्यकं, तथापि अवरतः नव वर्षाणि अस्य प्रवर्तनाय आवश्यकानि इत्यपि स अवोचत्।

Leave a Reply

Your email address will not be published. Required fields are marked *