शास्त्ररंगम् इति शास्त्रीयां शिक्षारीतिं प्रचालयिष्यति- शिक्षामन्त्री।

तिरुवनन्तपुरम्- शास्त्रीयशिक्षारीतिः इति विख्यातां शास्त्ररंगं पद्धतिं प्रचालयिष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथ् वर्यः अवदत्। छात्राणां नैपुण्यं प्रत्यभिज्ञाय तेषां परिपालनमेव एषा रीतिः।  मनसः अऩ्धविश्वासान् दूरीकृत्य छात्रान् शास्त्रपटून् कुर्यात्।

     छात्राणां चोद्यानि समाधायैव शास्त्ररंगं पुरोगमिष्यति। सार्वजनीन-शिक्षा-संरक्षणयज्ञस्य भागत्वेन आसूत्रिता मुख्या पद्धतिरेषा। छात्राणां सर्गशेषिं प्रत्यभिज्ञाय तेषां नैपुण्यानुसारं संवर्धनमेव यथार्था शिक्षा।

     परन्तु अद्य छात्राणाम् इच्छां विगणय्य मातापितृणां आग्रहानुसारमेव शिक्षां प्रचलति। तामरक्कुलं उच्चतर विद्यीलये शास्त्ररंगं कार्यक्रमस्य उद्घाटनं विधास्यन् भाषमाण आसीत् मन्त्रिवर्यः।

 

Leave a Reply

Your email address will not be published. Required fields are marked *