स्त्रीषु नवोत्थानं न संजातं, केवलं परिष्कार एव सञ्जातः – सारा जोसफ्।

तृशूर् – केरलेषु स्त्रीणां मध्ये नवोत्थानं नाभवत्, केचन परिष्कारा एव केवलं संजात इति विख्याता साहित्यनेत्री सारा जोसफ् वर्या अवदत्। २० तमे दिनाङ्के तृशूर् नगरे सम्पत्स्यमानस्य समत्वसंगमस्य भागत्वेन आमुखभाषणं कुर्वन्ती आसीत् सा।
आद्यकाले नवोत्थानप्रस्थानानि लिङ्गनीतिविषये सामञ्जस्यं स्वीकृतवन्ति। चान्नार् समरादिषु लिङ्गनीति सम्बन्धः आशयः आसीत्। तथापि स आशय़ः पश्चात् उपेक्षितः।
अनन्तरं वामपक्षमन्तर्भूय सर्वे संघटनाः मतदानस्य कृते एव स्त्रीन् गणयामासु। १९८० वर्षात् पश्चादेव स्त्रीविमोचनप्रस्थानानि आविर्भूतानि। अधुनापि पुरुषाधिपत्यम् अन्तरीकृत्यैव शबरिमलादिषु विषयेषु स्त्रीणां प्रवृत्तिः इत्यपि सा अवादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *