PRASNOTHARAM – 10-11-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. २०१८ तम वर्षस्य एऴुत्तच्छन् पुरस्कारं कः प्राप्तवान् ? (क)एम् टी वासुदेवन् नायर् (ख) सी राधाकृष् सी राधाकृष्णः (ग) एम् मुकुन्दः
  2. केरलसर्वकलाशालायाः प्रथमः ओ ऎन् वी साहित्यपुरस्कारं कः प्राप्तवान् ? (क)सुगतकुमारी (ख) सी राधाकृष्णः (ग) एम् मुकुन्दः
  3. अधुना विश्वे बृहत्तमा प्रतिमा का ? (क) बुद्धप्रतिमा (ख) स्टाच्यू ओफ् लिबर्टी (ग) सर्दार् वल्लभायि पट्टेल् प्रतिमा
  4. पण्डितः ——– रचनां करोति ? (क) ग्रन्थानाम् (ख) ग्रन्थः (ग) ग्रन्थाः
  5. संस्कृतभाषा ———– जननी।(क)भारतीयभाषासु (ख)भारतीयभाषाणाम् (ग) भारतीयभाषायै
  6. सा ——–मेलनार्थम् अगच्छत् । (क)सखीभिः(ख)सख्युः (ग) सखीनाम्
  7. भवती ———- प्रक्षालनं करोतु। (क)पात्राणाम् (ख) पात्राणि (ग) पात्रेषु
  8. बृहस्पतिः ———गुरुः।(क) देवाः (ख) देवानाम् (ग) देवेषु
  9. भवान् ——— वचनम् अनुसरतु। (क) ज्येष्ठानाम् (ख) ज्येष्ठाः (ग) ज्येष्ठेषु
  10. जनाः ———पठनं कुर्वन्ति। (क) पत्रिकाः (ख) पत्रिकासु (ग) पत्रिकाणाम्

ഈയാഴ്ചയിലെ വിജയി

Elizabath James

“അഭിനന്ദനങ്ങള്‍”

7 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Elizabath James
  • Adithya P R
  • Mariya K W
  • Adwaith C S
  •  Adidev C S
  • Dawn Jose
  • Maya P R

“പങ്കെടുത്ത എല്ലാവര്‍ക്കും അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM – 10-11-2018

  1. Parvani. S .Nair says:

    👏👏👏👏

  2. Elizabath.James says:

    1.एम् मुकुन्द
    2.सुगतकुमारी
    3.सदा्र वल्लभायि पट्टेल् प्रतिमा
    4. ग्रन्थानाम्
    5.भारतीयभाषाणाम्
    6.सखीनाम्
    7.पात्राणां
    8. देवानां
    9. ज्येष्ठानां
    10.पत्रिकाणाम्

Leave a Reply

Your email address will not be published. Required fields are marked *