PRASNOTHARAM – 27-10-2018

പ്രശ്നോത്തരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം!

 

 

प्रश्नोत्तरम्।

 

  1. केरलस्य प्रथममन्त्रिसभायाः आरोग्यमन्त्री कः आसीत् ? (क) सी अच्युतमेनोन् (ख) के पी गोपालः (ग) डो: ए आर् मेनोन्
  2. सूर्यक्षेत्रं कुत्र भवति ? (क) कोणार्के (ख) अमृतसरे (ग) काश्याम्
  3. भारतस्य प्रथमा वनिता राज्यपालिका का ? (क) लक्ष्मी एन् मेनोन् (ख) सुचेता कृपलानी (ग) सरोजिनी नायिडुः
  4. नेताजी सुभास् चन्द्रबोसस्य राष्ट्रीयगुरुः कः?  (क) सी आर् दासः (ख) सर्दार् वल्लभायी पट्टेलः (ग) गोपालकृष्ण गोकले 
  5. ” युनानि ” चिकित्सायाः प्रचारकाः के ? (क) ग्रीक् जनाः (ख) रोमा जनाः (ग) अरब् जनाः
  6. राजतरङ्गिण्याः कर्ता कः? (क) कल्हणः (ख) राजशेखरः (ग) सोमदेवः
  7. गुप्तराजानां राजगृहम् अलंकृतः आयुर्वेदाचार्यः कः ? (क) शुश्रुतः (ख)धन्वन्तरी (ग) वररुचिः
  8. ग्रन्थशालासङ्घस्य स्थापकः कः ? (क) एस् के पोट्टेक्काट् (ख) पी एन् पणिक्कर् (ग) जोसफ् मुण्टश्शेरी
  9. ” सत्यमेव जयते ” इति कस्मात् स्वीकृतम्  ? (क) ईशावास्योपनिषदः (ख )मुण्टकोपनिषदः (ग) कठोपनिषदः
  10. वेदाङ्गानां संख्या कति  ?  (क) ४  (ख) ५  (ग) ६

ഈയാഴ്ചയിലെ വിജയി

SREESANKAR P M

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreesankar P M
  • Adidev C S
  • Adwaith C S
  • Amrutha C J
  • Harikrishnan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM – 27-10-2018

  1. Sreesankar.p.m Sreesan says:

    1.ഡോ.എ ആർ മേനോൺ
    2.കൊണാർക്ക്
    3.സുചേതാ കൃപലാനി
    4.സി ആർ ദാസ:
    5.അറബ് ജനാ:
    6.കൽഹണ:
    7.ധന്വന്തരി
    8.പി എൻ പണിക്കർ
    9.മുണ്ടകോപനിഷദ:
    10.ആറ്,6

Leave a Reply

Your email address will not be published. Required fields are marked *