चक्रवातसहितः न्यूनमर्दः पश्चिमं प्रति, लक्षद्वीपे केरलप्रान्ते च वृष्टिः।

पत्तनंतिट्टा- महती वृष्टिर्भविष्यतीति जाग्रतानिर्देशे अपि रविवासरे मध्याह्नपर्यन्तं केरलेषु तादृशी वृष्टिः न जाता। परं मध्याह्नादूर्ध्वं सौदामिनीसहिता वृष्टिः केरलेषु प्रायः सर्वेषु प्रान्तेषु जाता। पूर्वाम्बरः मेघावृतो जातः। पश्चिमाम्बरस्तु शुभ्रमेघैराच्छन्नः दृश्यते।

केरलं तमिल्नाटु लक्षद्वीपः इत्येतेभ्यो राज्येभ्यो पर्यावरणविभागस्य सूक्ष्मनिर्देशो दत्तः। चक्रवातस्य रूपवत्करणम् अभिलक्ष्य राज्यानां मुख्यसचिवेभ्यो भरणनियन्त्रकाय च जाग्रता निर्देशो दत्तः। अयं निर्देशः त्वरितप्रेषकद्वारैव दत्तः। सागरद्वये अपि घनीभूतस्य मेघस्य संस्थितौ एव अतीव जाग्रता सूचना दत्ता।

Leave a Reply

Your email address will not be published. Required fields are marked *