यानापघाते रुग्णः बालभास्करः चिकित्सामध्ये निरगात्।

‘देवरागप्रवीणोयं
बालको बालभास्करः।
तन्त्रीभिः प्रीणयन्नस्मान्
देवपादमुपागतः ‘॥

वि. माधवन् पिल्ला।

तिरुवनन्तपुरम्- यानदुर्घटनायां रुग्णः सन् चिकित्सालये चिकित्सां विदधानः सुप्रसिद्धः वयलिन् वाद्यकारः संगीतनिदेशकश्च बालभास्करवर्यः दिवमगात्। स ४० वयस्कः आसीत्। अद्य प्रातरेवासीत् अस्यान्त्यम्। गते २५ तमे दिनाङ्के यानापघातेन भग्नदेहः निजीयचिकित्सालये प्रवेशितः आसीत्। चिकित्सामध्ये हृदयाघात एव मरणकारणम्।
तृशिवपुरे मन्दिरदर्शनानन्तरं प्रत्यागमनसमये आसीत् यानापघातः। अपघाते तस्य पुत्री द्विवयस्का तेजस्विनी बाला तत्क्षणं मृता आसीत्। अपघाते तस्य पत्नी अपि रुग्णा सती चिकित्सालये अस्ति।

वयलिन् वाद्ये विस्मयमापादितः प्रतिभाधन आसीत् बालभास्करः। बहूनां चलचित्राणां कृते स संगीतनिदेशनं कृतवान्। संस्कृते बिरुदं सम्पादितवानयम्।

Leave a Reply

Your email address will not be published. Required fields are marked *