PRASNOTHARAM – 06-10-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. दिनेशः श्वः पुस्तकानि ——–। (क) क्रेष्यति (ख) क्रेष्यसि (ग) क्रेष्यामि
  2. सः श्वः कदलीफलं ———। (क) खादिष्यसि (ख) खादिष्यति (ग) खादिष्यामि
  3. सा श्वः गृहपाठं ———-। (क) लिखति (ख) लिखिष्यति (ग) लेखिष्यति
  4. एषा श्वः औषधं न ——–। (क) पिबति (ख) पास्यति (ग) पिबसि
  5. एषः श्वः प्रश्नं  ———- । (क) प्रक्ष्यति (ख) पृच्छति (ग) पृच्छसि
  6. सुषमा श्वः मातुलगृहं ———। (क) गमिष्यसि (ख) गमिष्यति (ग) गमिष्यामि
  7. सा श्वः गीतानि ———-। (क) श्रोष्यति (ख) श्रोष्यसि (ग) श्रोष्यामि
  8. विनीतः श्वः धनं ———। (क) दास्यामि (ख) दास्यति (ग) दास्यसि
  9. सुनिता श्वः चलचित्रं———-। (क) पश्यति (ख) पश्यसि (ग) द्रक्ष्यति
  10. गौरी श्वः व्याकरणकक्षां ————-। (क) प्रविशति (ख) प्रवेक्ष्यति (ग) प्रविशसि

ഈയാഴ്ചയിലെ വിജയി

DEVANANDA S SAJITH

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Devavanda S Sajith
  • Mohanan purathad
  • Anitha Parakkal
  • Sangeetha C K
  • Shreya C P
  • Jyotsna K S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM – 06-10-2018

  1. Ramjyothis says:

    👏👏👍

  2. Devananda. S,Sajith Bhavan,Kidangoor south p.o ,Kottayam, 686583 says:

    १.क्रेष्यति
    २.खादिष्यति
    ३.लेखिष्यति
    ४.पास्यति
    ५.प्रक्ष्यति
    ६.गमिष्यति
    ७.श्रोष्यति
    ८.दास्यति
    ९.द्रक्ष्यति
    १०.प्रवेक्ष्यति

Leave a Reply

Your email address will not be published. Required fields are marked *