फिलिप्पैन्स् राष्ट्रे मङ्घूट् चक्रवातेन ६४ जनानां मृत्युः।

होङ्कोङ्-  फिल्प्पैन्स् राष्ट्रे शनिवासरे ६४ जनानां मृत्युकारणभूतः मङ्धूट् अाख्यः चक्रवातः ह्यस्तने दक्षिणचीनं प्रति प्रस्थितः। घोरया वृष्ट्या सह मृत्पात एव फिलिप्पैन्स् प्रविश्यायां मृत्युसंख्यामवर्धयत्। चक्रवातेन दक्षिणचीनायां २४ लक्षं जनाः सुरक्षितस्थानं नीताः, ५०००० मत्स्यबन्धननौकाः प्रत्याहूताश्च।

     उत्तरफिलिप्पैस्  स्थले खनिकर्मकराणां ग्रामे एव शनिवासरे चक्रवातेन महान् नाशः सञ्जातः। गृहभंगः मृत्पातश्च बहूनां जनानां मृत्योः कारणे अभूताम्। ४५ जनाः तिरोभूताः ३३ जनाः रुग्णाश्चाभूवन्।

     दक्षिणचीनायां रक्तजाग्रतां प्राघोषयत्। गतदशकाभ्यन्तरे सञ्जातः महान् झञ्झावातः अयमिति होङ्कोङ् ओब्सर्वेट्टरी संस्थया सूचितम्। तत्र विमानयातायातं परित्यक्तमस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *