PRASNOTHARAM – 15-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अध्यापकः ——— पुस्तकानि आनयति। (क) छात्रान् (ख) छात्राः (ग) छात्रेभ्यः
  2. माता ———– उपाहारम् आनयति । (क) माम् (ख) मह्यम् (ग) मया
  3.  ——- मोदकं रोचते ।स (क) बालकाय (ख) बालकस्य (ग) बालकः
  4. तस्यै  ——- नमः । (क) जनन्यै  (ख) जननी (ग) जनन्याः
  5.  त्वं ——– वस्त्राणि क्रीणासि । (क) अस्माभिः (ख) अस्माकम् (ग) अस्मभ्यम्
  6. जनकः ——— फलानि नयति । (क) पुत्रेभ्यः (ख) पुत्रेषु  (ग) पुत्राः
  7. दुर्योधनः ——— क्रुध्यति । (क) युधिष्ठिराय (ख) युधिष्ठिरे (ग) युधिष्ठिरस्य
  8. कौरवाः ——— ईर्ष्यन्ति । (क) पाण्डवाः (ख) पाण्डवेभ्यः (ग) पाण्डवैः
  9. पूतना ————द्रुह्यति । (क) कृष्णाय (ख) कृष्णम्  (ग) कृष्णस्य
  10.  चोरः ———– असूयति । (क) सज्जनेभ्यः (ख) सज्जनैः (ग) सज्जनाः

ഈയാഴ്ചയിലെ വിജയി

SHILPA N S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SHILPA N S
  • Satvik T M
  • Archana Mohan D
  • Sangeetha
  • Ananthu P A
  • Basil K B
  • Amrutha C J

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM – 15-09-2018

  1. Amrutha k says:

    sundharam

  2. SHILPA N. S. says:

    1. ഛാത്രേഭ്യഃ
    2. മഹ്യം
    3. ബാലകായ
    4. ജനന്യൈ
    5. അസ്മഭ്യം
    6. പുത്രേഭ്യഃ
    7. യുധിഷ്ഠിരായ
    8. പാണ്ഡവേഭ്യഃ
    9.കൃഷ്ണായ
    10. സജ്ജനേഭ്യഃ

Leave a Reply

Your email address will not be published. Required fields are marked *