शिक्षामन्त्रिणः प्रोफ. रवीन्द्रनाथवर्यस्य अभ्यर्थना।

अप्रकीक्षितं तथा विवरणातीतं च प्रकृतिदुरन्तम् अतिजीव्य वयं केरलीयाः पुनरुज्जीवनपथे अस्ति। प्रलये संलग्नान् जनान् रक्षितुं देशः देशस्थाः प्रशासनं च एकीभूय प्रवर्तनं कृतम्। अनेन बहून् जीवान् रक्षितुं वयं प्राभवामः।

प्रलयेन गृहं त्यक्त्वा आश्वासकेन्द्रं शरणं प्राप्तेभ्य जनेभ्यः तादृशकेन्द्राणि स्वभवनानीव सुविधान् अयच्छन्। अपघातसमये केरलीयसमाजस्य ऐक्यं, विश्वमलयाळिसमाजस्य अनुदानं, मानवप्रेमिणाम् ऐक्यदार्ढ्यम् एतत् सर्वं अतिजीवनपथे नूतनमध्यायमभवत्।
प्रलयबाधितेभ्यः साहाय्यार्थं तथा तेषां जीवनपुनारचनायै च मुख्यमन्त्रिणः दुरिताश्वासनिधिं प्रति साहाय्ये अभ्यर्थिते सर्वाभ्यः दिग्भ्यः साहाय्यप्रवाहमेवापश्यत्। परन्तु अस्माकं नष्टं बृहत्तरं भवति। नवकेरलसृष्ट्यर्थं बहुधनमपेक्षितम्। भग्नाः विद्यालयाः सार्वजनीनकार्यालयाः रथ्याः सेतवः गेहाः इत्यादीन् पुनर्निर्मातुं महद्धनमावश्यकम्। वयं ऐकमत्येन तिष्ठामश्चेत् धनसमाहरणम् अनायासं भवेत्।
पुनर्ऩिर्माणाय धनसमाहरणार्थं संघटितः प्रयत्नः सर्वकारेण क्रियते। अस्मिन्नवसरे केरलस्थान् सर्वानपि छात्रान् अस्मिन् कर्मणि भाहभाजिनः भविष्यन्तीति सर्वकारः प्रतीक्षते। छात्राणाम् अनुदानं विद्यालयीयस्तरे सेप्तम्बर् ११ दिनाङ्के सञ्चेतव्यमिति उद्दिश्यते। राज्यस्थेभ्य सर्वेभ्यः विद्यालय़ेभ्यः एवं सञ्चिन्वमानं धनं शिक्षाविभागस्य योगदानरूपेण दातुं शक्यते। अतः सर्वे छात्राः यथाशक्ति धनं दत्वा इमम् उद्यमं विजयपथमानेतु यतन्ताम् इति छात्रान् विद्यालयाधिकारिणः रक्षाकर्तृन् च अभ्यर्थये।

Leave a Reply

Your email address will not be published. Required fields are marked *