प्रतिपरिवारं दशसहस्ररूप्यकाणाम् साहाय्यस्य वितरणम् आरब्धम्।- राज्यस्वविभागः।

तिरुवनन्तपुरम्- प्रलयदुरितबाधितानां परिवाराणां कृते प्रख्यापितं दशसहस्ररूप्यकाणां साहाय्यं वितरणं कर्तुम् आरब्धमिति राज्यस्वविभागः। पालक्काट् देशस्थानां १६०० परिवाराणां कृते धनादेशः तेेषां वित्तकोशलेखायां निक्षिप्तम्। दत्तानाम् अङ्कने पूर्तीकृते इतरेषां लेखायामपि संख्या प्राप्स्यतीति राज्यस्वविभागस्य पत्रिकायां सूचितम्।

एवं धनदानाय २४२.७३ कोटि रूप्यकाणि जिल्ला प्रशासकेभ्यः दत्तानि। चतुर्लक्षपरिमिताः जनाः आपादधनसाहाय्यं लभन्ते। अधुना ५९००० अधिकं जनाः ३०५ दुरिताश्वासशिबिरेषु वसन्ति। जले अपगते अपि भवनानि वासयोग्यानि नास्तीति कारणादेव ते शिबिरेषु वसन्ति।

लक्षाधिकाः जनाः शिबिरात् गृहं प्रतिनिवृत्ताः। लक्षपरिमितानां रूप्यकाणां नष्ट एव अनेन संवृत्तः। नष्टानां परिगणनानुसारमेव इतः परं धनसाहाय्यं विधास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *