श्रावणविरामानन्तरं राज्यस्थेषु विद्यालयेषु अस्य मासस्य २९ तमे दिनाङ्के अध्ययनं पुनरारभ्यते।

तिरुवनन्तपुरम्- श्रावणोत्सवविरामानन्तरं राज्यस्थेषु विद्यालयेषु अध्ययनम् अस्य मासस्य २९ तमे दिनाङ्के पुनरारभ्यते इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवदत्। प्रलयदुरितकारणात् विद्यालयाः आगस्त् १७ तमे दिनाङ्के पिहिताः आसन्।

     राज्यस्थाः उच्चतरविद्यालयाः प्रवृत्युन्मुखोच्चतर-विद्यालयाः प्राथमिक-माध्यमिक-उच्चविद्यालयाश्च २९ तमे दिनाङ्के प्रवर्तिष्यन्ते। अधुना बहुषु विद्यालयेषु दुरिताश्वासशिबिराणि प्रचलन्ति। जलप्रलयः अवसितः इत्यतः शिबिरेभ्यः जनाः स्वकीयं गृहं प्रति गच्छन्तः सन्ति। कृट्टनाट् प्रदेशे जलाप्लवः अनुवर्तते इत्यतः तत्र शिबिर प्रचालनार्थं मार्गान्तरम् आलोच्यते इति वित्तमन्त्री तोमस् ऐसेक् वर्यः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *