PRASNOTHARAM – 01-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भवान् कति ————- कर्म कृतवान् ? (क) दुरितक्षेत्रस्य (ख) दुरितक्षेत्रेषु  (ग) दुरितक्षेत्राणि
  2. सः ——  दुरितक्षेत्रात् आगतवान् ? (क) किम् (ख) कुत्र (ग) कदा
  3. धीवराः  धैर्येण रक्षाप्रवर्तनम् ———–। (क) अकरोत् (ख) अकुर्वन् (ग) अकुर्मः
  4. भेदभवनां विना सर्वे जनाः रक्षाप्रवर्तनेषु भागं  ———–।(क) स्वीकृतवान् (ख) स्वीकृतवत्यः  (ग) स्वीकृतवन्तः
  5. अस्मिन् वर्षे श्रावणोत्सववेलायां बहवः जनाः दुरिताश्वासकेन्द्रेषु ———-। (क) भवन्ति (ख) भवथ (ग) भवामः
  6. श्वः श्रावणपौर्णमी भविष्यति अतः संस्कृतदिनम् ————-। (क) आचरति  (ख) आचरिष्यति (ग) आचरन्ति
  7. श्वः प्रभृति अहम् एकं संस्कृतवाक्यं  ————। (क) लिखामि (ख) लिखिष्यामि (ग) लेखिष्यामि 
  8. त्वं किम् ——–? (क) अखादः (ख) अखादम् (ग) अखादत् 
  9. यूयं मम गृहे ——–। (क) वसन्तु (ख) वसत (ग) वसामः
  10. ——– संस्कृतं पठामः। (क) अहं (ख) त्वं (ग) वयं

ഈയാഴ്ചയിലെ വിജയി

ASWIN A.U.P.S MURIYAD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Abhilash A.U.P.S Muriyad
  • Aswin A.U.P.S Muriyad
  • Anandan Villupuram
  • Lakshmi P S
  • Anandhu M S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 01-09-2018

  1. अश्विनः कक्ष्या षष्ठी ए. यु. पि. एस् मुरियाट् says:

    १ दुरितक्षेत्रेषु
    २ कदा
    ३ अकुर्वन्
    ४ स्वीकृतवन्त:
    ५ भवन्ति
    ६ आचरिष्यति
    ७ लेखिष्यामि
    ८ अखादः
    ९ वसथ
    १० वयं

Leave a Reply

Your email address will not be published. Required fields are marked *