मुल्लप्पेरियार् जलबन्धे जलसञ्चय 139 पादत्वेन न्यूनीकर्तव्यम् – सर्वोच्चम्यायालयः

दिल्ली – केरलेषु सञ्जातस्य प्रलयस्य भूमिकायां मुल्लप्पेरियार् जलबन्धे जलसञ्चयः 139 पादत्वेन परिमितिः करणीया इति सर्वोच्चन्यायालयः निरदिशत्। मुल्लप्पेरियार् समीक्षणसमितेः आवेदनानुसारमेव अयमादेशः।

जलसञ्चयः इदानीन्तनावस्थातः द्वित्राः पादाः न्यूनीकर्तव्याः इति समीक्षणसमितेः आर्थना इति व्यवहारपरिगणनावसरे केन्द्रसर्वकारः सर्वोच्चन्यायालयं आवेदयत्। अस्य  पठनानन्तरं समीक्षणसमितेः निर्णयानुसारं पुरोगन्तव्यमिति न्यायालयः केरलसर्वकारं तमिल्नाटु सर्वकारं च निरदिशत्। निरणयः अयं उभाभ्यां राज्याभ्याम् अङ्गीकरणीयः परस्परसहयोगेन पुरो गन्तव्यश्चेति न्यायालयः निरदिशत्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *