गते शताब्दौ भारतेन अभिमुखीकृतः बृहत्तरः प्रलय एव केरलेषु सञ्जातः इति नासा संस्था।

नवदिल्ली- गते शताब्दौ भारतेन अभिमुखीकृतः महाप्रलय एव केरलेषु सञ्जातः इति नासासंस्था। गते सप्ताहे भारतेषु लब्धायाः वृष्टेः गणनाम् अपग्रथनं कृत्वैव नासायाः निगमनम्। एतत्सम्बन्धीनि उपग्रहे लब्धानि वीडियोचित्राणि नासा बहिरानयत्। जूलै १९तः आगस्त १८ पर्यन्तं लब्धानां वृष्टीनां रेखाङ्गनमेव एषु चलनचित्रेषु विद्यन्ते।

     केरलेषु कर्णाटकेषु च प्रलयदृश्यानि व्यञ्जयन्ति उपग्रहचित्राणि। नासायाः जी.पी.एम्. आख्यः उपग्रहः एव एतानि चित्राणि बहिरानयत्। नासायाः तथा जक्सा नाम जपानशून्याकाशसङ्घस्य च संयुक्तसंरम्भ एव जी.पी.एम्.

     जूलै २० दिनाङ्के आरब्धा वृष्टिः आगस्त् ८-१६ दिनाङ्केषु अतितीव्रा जाता। जूण् प्रारम्भ एव साधारणात्  ४२ प्रतिशतम् अधिका वृष्टिः लब्धा। परम् आगस्त् मासे आद्येषु २० दिनेषु साधारणात् १६४ प्रतिशतम् अधिका वृष्टिः जाता।

     ४०० पर्यन्तं जनानां मृत्युः लक्षाधिकानां जनानां भवननष्टश्च अनेन प्रलयेन संवृत्तः। तथापि केन्द्रसर्वकारेण राष्ट्रियदुरन्तत्वेन परिगणना न दत्तम्, केवलं गुरुतरदुरन्तः इति रूपेणैव परिगणितम्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *