पुण्यभूमौ बलिपेरुन्नाल् आघोषस्य धन्यतायां हज्ज् तीर्थाटकाः।

मक्का-  पुण्यभूमौ मक्कादेशे बक्रीद् आघोषेण सह हज्ज् कर्मणः धन्यतायां तीर्थाटकाः। जंरायां प्रथमे दिने अश्मप्रक्षेपकर्मानन्तरं बलितर्पणमपि जातम्। ततः मक्कां प्रविश्य  क-अबा प्रदक्षिणं सफा मर्वायां अटनं च समाप्य हज्ज् कर्मणः अर्धविरामो जातः। ततः नूतनवस्त्रं धृत्वा हाजिनः परस्परम् आश्लिष्य बक्रीद् आघोषे निरताः अभवन्। गल्फ् राष्ट्रेषु ह्यस्तने आसीत् बक्रीदाघोषः।

     मुसदलिफातः सञ्चितेन प्रस्तरखण्डेन सह प्रातरारभ्य समायाताः तीर्थाटकाः पिशाचस्य प्रतीकरूपायां जंरायां प्रस्तरप्रक्षेपकर्मणि निरताः। प्रतिहोरं लक्षं जनेभ्यः एतदर्थं सुविधा सज्जीकृता आसीत्। तथा प्रतिराष्ट्रं प्रत्येकं सुविधाश्च सज्जीकृताः। अतः जनसम्मर्दः नानुभूतः। २४ लक्षं तीर्थाटकाः हज्ज् कर्म निर्व्यूढाः इति अधिकृताः असूचयन्।

Leave a Reply

Your email address will not be published. Required fields are marked *