जलोपप्लवः- कोच्ची अन्ताराष्ट्रविमानपत्तनं शनिवासरं यावत् पिहितम्।

कोच्ची- मुल्लप्पेरियार्- इटुक्की-चेरुतोणी जलबन्धानाम् अनावरणेन कोच्ची प्रदेशे महान् जलोपप्लवः सञ्जातः। अनेन शनिवासरं यावत् कोच्ची अन्ताराष्ट्रविमानपत्तनं पिहितम्। प्रथानस्थलं जलपूरितमभवदित्यतः पिधातुं निर्णीतः। जलोपप्लवः नियनित्रणातीतः इति अधिकारिभिः निगदितम्। ह्यस्तनीयविज्ञापनानुसारम् अद्य मध्याह्ने द्विवादनपर्यन्तमासीत् नियन्त्रणम्। तत्तु इटुक्की चेरुतोणी जलबन्धौ अनावृतौ इत्यतः जाग्रताकारणादासीत्। अद्य तु विमानपत्तनं जलमयमभवत्। तत्र नियन्त्रकघटना आरब्धा दूरवाणी – ०४८४ – ३०५३५००, २६१००९४.

Leave a Reply

Your email address will not be published. Required fields are marked *