PRASNOTHARAM – 25-08-2018

 

    प्रश्नोत्तरम्।

 

 

 

  1. ———- सङ्कल्पकम्।(क) मनः (ख) हृदयः (ग) बुद्धिः
  2. कर्मणा यमभिप्रैति स ———–। (क) अपादानम् (ख) सम्प्रदानम् (ग) करणम्
  3. ” जाम्बवतीजयं ” कस्य महाकाव्यं भवति ? (क) व्यासस्य (ख) पाणिनेः (ग) कालिदासस्य
  4. सांख्यकारिकायाः कर्ता कः ? (क) गौतमः (ख) जैमिनिः (ग) ईश्वरकृष्णः
  5. भाष्यकारः कः ?  (क) पाणिनिः (ख) पतञ्जलिः (ग) कात्यायनः
  6. परिहासवचो ———। (क) शमः (ख) नर्मः (ग) विलासः
  7.  ———- पुष्पाणि । (क) तानि (ख) ते (ग) ताः
  8. ताः ———। (क) महिलाः (ख) बालकाः (ग) मित्राणि 
  9. योगशास्त्रे ———अङ्गाः सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट
  10. रामायणे   ———– काण्डानि सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट 

ഈയാഴ്ചയിലെ വിജയി

RANJITH R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • RANJITH R
  • Sreelakshmi M R
  • Jyothish K A
  • Amrutha Jose
  • Adidev C S
  • Rajesh
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM – 25-08-2018

  1. Ramjyothis says:

    अभिनन्दनानि 👏👏

  2. रञ्जित्त् says:

    1.मनः
    2.सम्प्रदानम्
    3.पाणिनेः
    4.ईश्वरकृष्णः
    5.पतञ्जलिः
    6.नर्मः
    7.तानि
    8.महिलाः
    9.अष्ट
    10.ष़ड्

Leave a Reply

Your email address will not be published. Required fields are marked *