पेरुवनं केरल लक्ष्मी संस्कृतविद्यालय: प्रत्यभिज्ञा प्रतिवार वार्ता।

ओ.एस्. राहुल्।

तृशूर् –  विद्यालये क्रियमाणानां पठननैपुणीनां बहिर्लोकप्रसारणय सर्वे अपि विद्यालयाः समुत्सुकाः भवन्ति। परं विघालयविशेषाणां प्रकाशनाय व्यत्यस्तः  मार्गः एव स्वीकृतः वर्तते केरल लक्ष्मीविद्यालयेन। विघालयीय कार्यक्रमाणां प्रसरणाय संस्कृत भाषया प्रत्यभिज्ञा इति नाम्ना प्रातिवारवार्ता कार्यक्रमं सवैभव सञ्चालयन् वर्तते अत्रत्यः संस्कृताध्यापकः ओ.एस् राहुल्। प्रतिस्प्ताहं विद्यालये प्रवृत्तान् विशिष्टकार्यक्रमान् संगृहय youtube माध्यमेन प्रतिभप्ताहं प्रकाश्यते। विद्यालयीय छात्राः एव वार्तानां संग्रहणं , प्रकाशनं च निर्वहन्तः सन्ति इति विषयः अस्य श्रेष्ठतां वर्धयति। २०१७ वर्षस्य जुण् मासे एव आसीत् प्रत्यभिज्ञा इति youtube दलस्य समारम्भः। अधुना विद्यालयस्य छात्रा: रक्षाकर्तारश्च कार्यक्रमेणानेन संस्कृतकार्येषु विद्यालयकार्येषु च अत्यधिकम् उत्‍साहिनः सन्ति। शस्त्राभिवृध्या संस्कृताभिवृद्धिः इति महत्वपूर्णं लक्ष्यं हृदि निधाय एव अस्य संरम्भस्य समायोजनम्।

Leave a Reply

Your email address will not be published. Required fields are marked *