तालीपत्ररामायणानां प्रदर्शनं पुरारेखासंसक्षणशाला च।

तिरुवनन्तपुरम्- क्रौञ्चमिथुनयोरेकस्य वियोगे इतरस्य शोक एव रामायणरूपेण आगतः इति कविप्रसिद्धि‌ः। रामस्य अयनमेव रामायणम्। रामस्य जीवितयात्रा प्रथमं काव्यरूपेण आविष्कृतवान् वाल्मीकिमहर्षिः। न केवलं भारते अपि तु समीपस्थानां राष्ट्राणां संस्कृतिषु रामकथायाः प्रबलं स्थानमस्ति। श्रीलंका टिबट्ट् इन्तोनेष्या लावोस् प्रभृतिषु राष्ट्रेषु रामकथायाः प्राभवं द्रष्टुं शक्यते। भारते अपि विभिन्नेषु प्रान्तेषु विभीन्नरूपेण रामायणमस्ति। वंगदेशे कृत्तिवासरीमायणम्, तेलुगु मलयालभाषातययोः अध्यात्मरामायणम्, तमिले कम्परामायणम्, हिन्द्यां तुलसीदासरामायणम् इत्यादीनि तेषु प्रसिद्धानि सन्ति।

केरलेषु प्रचुरप्रचारमस्ति अध्यात्मरामायणस्य। कुलीरमासे गृहेषु तस्यैव पारायणं भवति। तुञ्चत् रामानुजन् एषुत्तच्छन् इति मलयालभाषापितुः भाषानुवादरचनैव पारायणं कुर्वन्ति केरलीयाः। पूर्वस्मिन् काले रामायणस्य बहुस्वरता पालिता आसीत्।

राज्यपुरावस्तुविभागस्य अधीनतायां लब्धानां विविघानां रामायणानां तथा नारायलिखितानाम् अत्यपूर्वाणां ग्रन्थानां च प्रदर्शनं २०१८ आगस्त ८ तमे दिने भविता पुरावस्तु विभागस्य नालन्दाख्ये स्थले स्थितायां सिग्नेच्चर् इति शालायामेव प्रदर्शनमायोजितम्। नियमसभासामाजिक के.मुरलीधरन् वर्यः आध्यक्ष्यं निर्वक्ष्यति। पुरारेखाविभागमन्त्री कटन्नप्पल्लि रीमचन्द्रन् वर्यः प्रदर्शनम् उद्धाटयिष्यति। अस्मिन् समारोहे रामायणस्य कालिकी प्रसक्तिः इति विषये प्रोफ. वी. माधवन् पिल्ला वर्यस्य प्रभाषणमपि आयोजितम् वर्तते।

Leave a Reply

Your email address will not be published. Required fields are marked *