प्रजातन्त्रे राजनैतिकाक्रमणानां स्थानं नास्ति, राष्ट्रपतिः।

तिरुवनन्तपुरम्- केरलेषु सम्पत्स्यमानान् राजनैतिकान् आक्रमणान् राष्ट्रपतिः रामनाथ कोविन्द् वर्यः शक्तया भाषया अपालपत्।

     सर्वेषु कार्येषु अग्रे सरत्सु केरलेषु एतादृशी हत्या सङ्घर्षश्च निर्भाग्यकरः इति स अवदत्। राजनैतिक कारणेन हत्या विकसनप्रवर्तनान् पश्चात् गमयति। अपि च एतादृशाः सम्भवाः दुष्कीर्तिकराश्च भवन्ति। केरल विधानसभायाः वज्रजयन्तीसमारोहस्य समापनरूपं प्रजातन्त्रस्य उत्सवः इति समारोहम् उद्घाटयन् भाषमाण आसीत् राष्ट्रपतिः।

     त्रिदिवसीयसन्दर्शनार्थं ह्यः सायाह्ने एव राष्ट्रपतिः तिरुवनन्तपुरं प्राप्तः।अद्य श्वश्च केरले विविधेषु कार्यक्रमेषु स भागं भजिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *