PRASNOTHARAM – 11-08-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ——- पुस्तकम्। (क) सः  (ख) तत्  (ग) सा
  2.  ——- कविः । (क) सः (ख) सा  (ग) तत्
  3. अद्य शनिवासरः चेत् परश्वः ——— भविष्यति। (क) रविवासरः (ख) सोमवासरः (ग) मङ्गलवासरः
  4.  ——– पुरतः वृक्षः अस्ति।(क) गृहस्य (ख) गृहे (ग) गृहात्
  5. ह्यः अहं मित्रस्य गृहे ——-। (क) आसीत् (ख) आसन् (ग) आसम्
  6. भो सुधीर,भवान् परह्यः कुत्र ——–? (क) आसीत् (ख) आसीः (ग) आसम्
  7. ते विद्यालयं ———-। (क) अगच्छाम (ख) अगच्छन्  (ग) अगच्छत
  8. वयं गतदिने गृहे ——-। (क) आसन् (ख) आस्त (ग) आस्म
  9. त्वं गतवर्षे कुत्र ———? (क) आसीत् (ख) आसीः (ग) आसम्
  10. ——— प्रश्नपत्रिका कथम् आसीत् । (क) अद्यतन (ख) श्वस्तन (ग) ह्यस्तन

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • MAYA P R
  • Sreelakshmy M R
  • Bushara V P
  • Vijayalakshmi M P
  • Biji Kuriakose
  • Bindu P
  • Verygood Binraj
  • Sathi M N

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 11-08-2018

  1. Maya PR says:

    १ तत्
    २ स:
    ३ सोमवासर:
    ४ गृहस्य
    ५ आसम्
    ६आसीत्
    ७अगच्छन्
    ८आस्म
    ९ अासी:
    १० ह्यस्तन

Leave a Reply

Your email address will not be published. Required fields are marked *