इटुक्की सेतुबन्धः, जलसञ्चयः २३९३.६ पादाः। कपिशजाग्रतायै पादद्वयमात्रम्।

इटुक्की- वर्षापातस्य ईषत्शमनमस्ति चेदपि जनानाम् आशङ्कां प्रवर्धयन् इटुक्की सेतुबन्धे जलसञ्चयः ऊर्ध्वं गच्छति।सागरोपरितलात् २३९३ पादाः एव अधुना जलसञ्चयस्य परिमाणम्।

मुल्लप्पेरियार् सेतुबन्धे अपि जलौघः प्रर्वर्धते।१३५.९ पादाः एव तत्र जलमानम्। जलसञ्चये ऊर्ध्वं गच्छति सति जनपदाधिकारी सेवकानाम् आकस्मिकाधिवेशनम् आयोजितवान्। इटुक्की जलसञ्चयः सप्तपादो/पि अधिगच्छति चेत् चेरुतोणी सेतोः पिधानमुद्घाटयिष्यति इति सूचना।

Leave a Reply

Your email address will not be published. Required fields are marked *