केरलराज्ये विद्यालयेषु दूरदर्शनयन्त्राणि सम्भृतप्रणाली छायाग्राहिकां च स्थापयिष्यति।

मलप्पुरम्- राज्यस्थेषु सर्वकारीय-निजीयविद्यालयेषु ४०८३ कक्ष्याप्रकोष्ठान् अतितान्त्रिकरूपेण परिवर्तनमकरोत्। ततः पश्चात् सम्पूर्णेषु सर्वकारीय-निजीयविद्यालयेषु सम्भृतप्रणालीछायाग्राहिकां तथा दूरदर्शनयन्त्राणि च स्थापयिष्यति। एतदर्थं कैट्(KITE) इति संस्थानं धुरामावहति। कैट् संस्थानस्य जनपदस्थानीयाः संयोजकाः विद्यालयानां पश्चात्तलसौविध्यमधिकृत्य सर्वकारम् आवेदयिष्यन्ति। एतदतिरिच्य अतितान्त्रिकरूपेण परिवर्तनं कर्तुमशक्तरूपाणा कक्ष्याप्रकोष्ठानां कृते अतितान्त्रिकोपकरणानि एककरूपेण दास्यति। कैट् संस्थानस्य आवेदनानुसारमेव एष निर्णयः अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *