PRASNOTHARAM -28-07-2018

 

 

प्रश्नोत्तरम्।

 

 

  1.  ———— विद्यालयं गच्छामि । (क) सः (ख) त्वम् (ग) अहम्
  2. त्वं कुत्र ——-?(क) गच्छति (ख) गच्छसि (ग) गच्छामि 
  3. सा गीतं गायति । अस्मिन् वाक्ये कर्मपदं किम् ? (क) सा (ख) गीतं (ग) गायति
  4. शिशुः ——– क्षीरं पिबति । (क) चमसस्य (ख) चमसेन (ग) चमसम्
  5. वृक्षात् फलानि पतन्ति । वृक्षात् इत्यस्य विभक्तिः—–।(क) चतुर्थी (ख) पञ्चमी (ग) षष्ठी
  6. अध्यापकः ———– पुस्तकानि ददाति । (क) छात्रेषु (ख) छात्रेभ्यः (ग) छात्राणाम्
  7.  ———- भूषणं दानम् । (क) हस्तस्य (ख) हस्तात् (ग) हस्तेन 
  8. अहं ———स्निह्यामि । (क) त्वां (ख) त्वयि (ग) तव
  9. छात्रः गृहं  ——–पाठं पठति । (क) गच्छति (ख) गत्वा (ग) गन्तुं
  10. बालकाः ———— क्रीडाङ्कणं गच्छन्ति । (क) क्रीडितुं (ख) क्रीडन्ति (ग) क्रीडति

ഈയാഴ്ചയിലെ വിജയി

Narayan VJP

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Narayan VJP
  • Vijayalakshmi
  • Induja P Vijayan
  • Vijayalakshmi Idukki
  • Dawn Jose
  • Pravitha V S
  • Binraj
  • Bindu P
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM -28-07-2018

  1. Narayananvjp says:

    1.अहम्
    2गच्छसि
    3गीतं
    4चमसेन
    5.पञ्चमी
    6.छात्रेभ्यः
    7हस्तस्य
    8त्वयि
    9गत्वा
    10.क्रीडितुं

Leave a Reply

Your email address will not be published. Required fields are marked *