शबरिमलायां स्त्रीणां प्रवेशनिरोधः संविधानविरुद्धमेवेति सर्वोच्चन्यायालयः।

आर्तवकारणात् १०-५० वयोयुक्ताः स्त्रियः शबरिमलाप्रवेशात् विरुध्यते इति एकपक्षीयः मनोभाव एवेति सर्वोच्चन्यायालयः चिन्तितः। स्त्रीणाम् एवं वयःपरिधिः कैः निर्णिता इति न्यायालयः अपृच्छत्।

शबरिमलायां स्त्रीणां प्रवेशार्थम् अनुकूलमनोभाव एव केरलसर्वकारेण न्यायालये स्वीकृता। आराधनाविषये स्त्रीणां पुरुषाणां च अधिकारः तुल्य एव। अतः प्रवेशनिरोधः संविधानविरुद्ध एवेति न्यायालयः असूचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *